खडंग चक्रगदेषुचामयरिचाकरूल मुशम्डीं शिर: शक्खं संदधती
करैस्बिनयना सर्वाकभूधानूतास। नीलाश्मडाकिनास्थपाददशकां संवे
महाकालिका यामस्तौरर्वपिते हरी कमालतलो हन्तु मधु कैटभन्।।१।।
औअ्स्वकूपरशुगदेशुकुलिश घदां अनुष्युष्डिका दम्डं शक्तिमसि च चर्म ।
जलज धण्टां सुराभाजनम्। शुल पाशसुदरशने च दधतीं हस्तै: प्रसन्नाननां सेवे
सैरिममदिनीमिह महालय्र्मी सरोजिस्थिताम् ।।२॥ घण्टाशूलहलानि
शहमूसले चक धनु: सथक हस्तार्जैटधती
यनान्तवितलसव्ठीतांशुतुल्याप्रभान। गौरी देहसमुद्रवां त्रीजगतानाधारभूतां
महापूवमित्र सरस्वती मनुभजो शम्मादिदैत्यादिनीम्।।३।।